B 60-27 Aitareyopaniṣad

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 60/27
Title: Aitareyopaniṣad
Dimensions: 25.5 x 11 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/4472
Remarks:


Reel No. B 60-27 Inventory No. 1655

Title Aitareyopaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.5 x 11.0 cm

Folios 17+2

Lines per Folio 11–12

Foliation figures in right-hand margin of the verso, beneath the marginal title: aiº bhāṣya

Place of Deposit NAK

Accession No. 5/4472

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||

oṃ parisamāptaṃ karma sāhā parabrahmaviṣayavijñānena sahasā karmaṇo jñānasahitasya ++gatirukthavijñānadvāreṇopasaṃhṛtā etat satyaṃ brahma prāṇākhyameṣa eko deva etasyaiva prāṇasya sarve ++ vibhūtaya etasya prāṇasyātmabhāvaṃ gachan (!) devatāpyetetītyuktam soyaṃ devatāpyayalakṣaṇa paramapuruṣārtha eṣa mokṣaḥ (fol. 1v:1–4)

End

ācāryasya tu tādṛśa śiṣyasya darśanena vidyāsaṃpradāyapravṛttiprayukta paritoṣaḥ phalaṃ anena maṃtrapātena vidyotpatteḥ purāvidyāpratibamdhakāḥ vighnāḥ parihṛyaṃte vidyotpatterūrdhvaṃ asaṃbhāvanā viparītabhāvanotpādakāḥ vighnāḥ parihrīyaṃte avatu vaktāram ityabhyāso dhyāyasamāptyartho dvitīyāraṇyaka samāptyarthaś ca (fol. 17v10:18r2)

Colophon

iti śrīgoviṃdabhagavatpūjyapādaśiṣyasya śrīmatparamahamṣaparivrājakācāryasya śaṃkarabhagvataḥ kṛtau baḥvṛcabrāhmaṇopaniṣad ṭīkā samāptā śrīrāmārpaṇastu śubhmastu (!) || || || || || || || || || (fol. 18r2–4)

Microfilm Details

Reel No. B 60/27

Date of Filming Not given

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 10-03-2004

Bibliography